Intern
Lehrstuhl für Indologie

Audio files

TEXT

  1   ammo ēmo mā mēda annā
  2   māyamma Nūkamma nāmanē
  3   mā āpadalō encutārā lēdā
  4   māki venanna ī lōkamu mēda
  5   māku ēmi naṣṭamu vastādi ammō
  6   amma ī amma pādālu kāḍiki pilupincu konnadi gaṅgā
  7   lōkāni kella lōka karta ayinadi ammā
  8   idi kaliyāniki kaliya gaṅga ayinadi ammō
  9   idi vaḍḍādi māḍugulu ammā
 10   ī anakāpalli ḍabbai vēl̥ālu
 11   idi pērēllutunnadi nūkammā
 12   ammō lāḍi tīrutāvu ammo
 13   olē mīyā mī yokka jāti annō
 14   mēmu biḍḍalamu mari kāda mari kādanna
 15   mēmu parajāti biḍḍalamu māyammo
 16   olē mā kāḍā pāpambu māyammo
 17   olē mī kāḍā puṇyambu māyammā
 18   mā biḍḍalaki inabarci tīritē
 19   nuvvu koṭṭi tiṭṭinaṭṭē māyammō
 20   nāku ē cōṭakellite māyammō
 21   māku ī yokka edalu gāni ammō
 22   māku vaccēṭitāya lēdu anō
 23   mīru yādamulō anukōyi ammā
 24   mīru aggi mēda guggilamu mā tallō
 25   mīru vēsi tīrināru māyammā
 26   mā mundaṭiki mākannagāni ammō
 27   māmu anukonnikā kauvulu gāni ammō
 28   māku celli tāda lēdani māyammā
 29   nī yādamulō parugeṭṭitunnadamma
 30   māvanni ī varsa rālanna
 31   ā akṣaramu mā cētiki vastādi lēdani
 32   amma ilalōni mīru aggi mēda guggilam vēsēru kūturā
 33   mī nābilōni paluku ammō
 34   nī yādamulōni paluku encitīrite
 35   idi anakāpalli nūkammē
 36   idi kāṇḍra kōṭa pērellutādi nūkammā
 37   idi śēbhāsu anipincukuṇṭādī
 38   ī nallaṭi kāgitamu mēda cimmā
 39   ī tellaṭi kāgitamu mēda
 40   ī nallaṭi akśaramu cimmā
 41   māku avutādi avvadani anō
 42   māku pōyindi vastādi rādu ani
 43   ī nela rōjula baṭṭi cimmā
 44   mādi eṭṭirītigā pāḍu ayipōtondō
 45   mēmu cēsina vyāpāramulō gādu
 46   mēmu ellina naḍakalōnanna
 47   idi evaru tannuka pōtunnarō cimmā
 48   lēdu māyiṇṭi dēvuḍutannestunnaḍā
 49   lēdu cinnalu peddalu tannuka pōtunnarā
 50   lēdu mā pāla daivamu tannēstunna dani
 51   nī yādamulō unnadammā
 52   nī yādamulō unnandu kammā
 53   aṭu paluku vēla ammā
 54   ī reṇḍu gaḍiyalu poddu aṇṭu teliya lēdā
 55   reṇḍu nellu poddu pōte
 56   olē bābu rājyam mēda cimmā
 57   nuvvu anukonna pani
 58   nuvvu talancina tanupu
 59   nīku kaccitamu avutādi ammā

G.P. Lakshmi: nāku kanuka anni panulu ayite nīku cēra istānu.
ēmi nā vallu elā vuṇṭundi iṇṭilō elā vuṇṭundi. adi ceppu.

 60   ammō nī yokka āgambu nēnu vippamaṇṭe
 61   ī rōjuki 15 gaḍiyala poddununci anna [hã]
 62   olē nī vallu nīkē [hã]
 63   tolibuḍakalauvutundi kūturā [hã]
 64   nī vallu nīku nīru avutundi kūturā [hã]
 65   nī kāllu nīkē baruvu avutunnayā [hã]
 66   nī tala nīkē isurutunnadā
 67   udayamu tellavāri pōyinappaṭi kammā
 68   nīyokka āgamē
 69   nī kallu ciṭṭacīkaṭi kammutunnayā
 70   nī mayi aṇṭē
 71   parabhūlu antaṭi tiriginaṭṭu cimmā
 72   nuvvu bur̥r̥a kindaki peṭṭesi
 73   nuvvu uṇḍi tīru pōtunnavu ammā
 74   ī padahāru emmukalu
 75   guṇḍu mantarincinaṭṭu ammō
 76   nīku aggi vaccinaṭṭe
 77   nīku maṇṭalēllutādi ammā
 78   nī nālugu narālē
 79   gunjukuṇṭāvi ammā
 80   nī yokka agamē
 81   nī panneṇḍu emukalu aṭṭi tīrigā lāgutunnayi kūturā
 82   nī yokka yādamulōna cimmā
 83   aggitīsi bayaṭiki paḍi pōyinaṭṭē
 84   nīku ayya pōyē
 85   nīku pēka ūpiri salapakaṇṭā
 86   nuvvu cērabaḍi pōtāvu kūturā
 87   ā yokka paluku abhaddamā aṇṭāvā ammā
 88   nēnu pāpāniki elli pōyānā kūturā
 89   nā yokka śakti cūḍa nāki nuvvu
 90   ī amma nā vaṇṭilōna rōgamu cepputādā lēdani
 91   nēnu batikē batuku cepputādā lēdani [hã]
 92   nēnu velle cōṭa jayamu avutāda lēdu ani
 93   nī yādamulō peṭṭu kōyi kūturā
 94   nāku aggi mēda guggilam vēsēvā kūturā [the medium slaps her thighs]

This is followed by a short interval of 15 seconds.
The medium breathes heavily pressing the air through her teeth.
This shows that the goddess is still present in her body and that she is in an aroused state.
Nobody in the audience speaks.


 95   ammō nēnu vipputānu ammō
 96   ē rōjuna nuvvu annagāni
 97   raṅgula punnambu ammō
 98   ē rōjuna vellindi kūturā
 99   nīku tanupu lēkapōte tanupu cēstūnnanu kūturā
100   ā rōju kāḍi nunci ammō
101   bayaṭiki pōvaḍamu gāni iṇṭilōki rāvaḍamu lēdammā
102   nuvvu āḍina paluku cimmā
103   nī cētilō paisā
104   adi paiki vellutundigāni inṭilōki rā lēdu ammā
105   nīku nīyokka bhartaki cimmā
106   akśarāla kinda okka māṭalōna cimmā
107   adi paiki pāri pōyindammā
108   ā pāri pōyina kāḍi nunce ammō
109   nī yiṇṭiki rābaḍulu lēdu ammā
110   ī yokka rābaḍi cimmā
111   eṭṭiritigā ī naruḍu paṭṭuka pōyāḍā evarainā kāccāramu tīsiko pōyindi ani
112   lēdu evvaḍu ayinā anyāyamu kaṭṭu kunnaḍani nī yādamulō kalugutunnadi ammā
113   nēnu antaṭi kauvulu vippi tīrutānu
114   nuvvu ē cōṭaku vellevu teliya lēdu ammā
115   nuvvu racca rēku lōnā
116   nuvvu akṣaramu ayi ammō
117   nā yokka kaṣṭamu
118   ī racca rēku mēda
119   nā pāla daivamu ayitēnēmi nā taṇḍri ayitēnēmi nā talli ayitenēmi
120   ī bābu rājyānā viḍici peḍatādō
121   nā unna sthalamu cūputādi lēdu anō
122   nī yādamulō kaligi tīrindammo ā rōjuni
123   ā rōjunēnammā
124   ādō yokka pannu
125   ā raṇgula punnami nāḍē
126   nī yokka yādamulōnē
127   kaligina rōjunē
128   cētilōkammā
129   nī nidra mancamu mīda
130   nuvvu piḍukullu baṭṭināvammā
131   piḍukullu baṭṭindē
132   naruḍocci ammā
133   tellaṭi kāgitamu mīda
134   nallaṭi akṣaramammā
135   cēripēsi ammā
136   paḍamaṭi bhāgamammā
137   naḍici pōyāḍa ammā
138   naḍici pōyi kṣanānnē
139   nuvvu kalagāsē
140   digguna lēci pōye
141   ēmi rā dēmuḍā
142   nā bāla taṇḍri lēḍu gāsi ēmo
143   nā talli taṇḍrulu lēru gāsēmo ani
144   abbā evaḍu tannika pōyāḍu ani nuvvu ammā
145   nī yādamulō anukunnavammō
146   ā rōju kāḍinunci nīkē
147   nuvvu anukonna pani
148   nīku raiṭu avva lēdu ammā
149   nīlēgāni
150   pālu avva lēdu ammā [a short interval of 15 seconds]

G.P. Lakshmi: inkēmi ivi ceppinavanni raiṭē.
[After this comment, the medium breathes heavily and continues with the recitation.]

151   ammō nīku okka kōrika unnadi ammō
152   nā taṇḍrivunnappuḍu nā tallivunnappuḍu cūpincāḍu kāḍu bābu
153   nēnu rājyālu tirugutunnanu gāni nā rājyamu nāku cūpinca lēdani
154   nēnu ēṭi mēda vāri nellu bābu ādharuvu cūsēdānanu
155   nēnu bābu koṇḍa ekkedānamu
156   nēnu panneṇḍu parvatālu ekki bābu haṣṭamu peṭṭukoṇḍidānanu
157   māyokkā yātralu mānukunnamu
158   ī bābu oḍḍi rājyamulōna mēmu
159   oḍḍi vāramu ayi tirugutunnamu ani anukunnavu kūturā
160   enta gālamu mēmu uṇṭe enduku ī yokka aṭṭu yēpaṭlu gāni mabbu māku lēgāni
161   vaccina paisā dānikē saripōtandi gānō
162   māku tirigi māku malli māku paisa lēdu ani
163   ī rōjuki nela okka rōju baṭṭikummā
164   ī kannīru ī kuḍikannīru eḍama kaṇṭiki vestūnnavu
165   nuvvu nidra mancamu mēdiki veltūnnavu
166   ī rōju tōṭi sarē gāsamu bābu
167   nannu cūḍavu gāsamu sumī
168   nuvvu nidra mancamu mēda ammā
169   ī rōjuki āru nellu eṭṭirītigā ē cōṭaku vellevu teliya lēdā
170   ā rōju nīku kudupu kuṇṭu vaccindi ammā
171   nī iṇṭilōna naṣṭam vaccindi ammā
172   ā naṣṭānikammā
173   aidu vārālu ayināvi ammā
174   aidu vārālu aṇṭē teliya lēdā
175   ā rōju guṇḍe nīkammā
176   baddalai pōyinaṭṭe
177   ī bābu rājyana
178   muṣṭi daṇḍukunna
179   nāku dorakadu gāsam anukunnavu amma
180   īyamma nūkamma ceppadanukunnavu ammā
181   nīku vaccina bhayamu lēdammā
182   ā gaḍiyalōna nuvvu bāgunṭunnavu ā gaḍiyalōna nīku tala isurutunnadammā
183   nī ē naruḍu ā rōjunē
184   punnamināḍu nuvvu
185   bakka palacagā unnaḍu ammā
186   paḍamaṭi bāgāmu nunci vacci
187   ēmamma bāgunnarā lēdu ani
188   ninnu aḍigāḍu ammā
189   bābu ekkaḍakellēḍu ammā ani
190   ninnu aḍigāḍu ammā
191   ā rōju kānunci ammā
192   tellaṭi kāgitamu vastē
193   nallaṭi akṣaramu ammā
194   cirigi pōyinaṭṭē
195   nīku akṣarālu anna
196   kāpaḍutundi ammā
197   ā rōjukānunci
198   nī inṭivarkē
199   sukhamu lēdammā
200   okka māṭanṭē
201   renḍokka māṭayi
202   nī vāpukammo [the medium slaps her thighs]
203   muṭṭu kuṇṭundammā
204   poddu allā vaddu ammā
205   ī nela ākharuvulō
206   vacci nelalōnē
207   antaṭi ammō
208   ī yokka anina
209   mēlu avitē
210   ammā ani pilu
211   mēlu gāpōtēvammo
212   pōyindi nīku vacci cūpitē
213   ānakāpalli nūkamma unnadi māyamma kāṇḍra kota pērellutundō
214   mālōḍiki nīlavāḍiki gollavāḍiki kāpuvāḍiki
215   aṣṭādi varṇamukindē
216   kalkattākāḍinuncē
217   meḍrāsu vellina dāka
218   pērēllutunna gaṅganē
219   aṭṭi gaṅganu avitē
220   pōyindi nīku rappistānu
221   lēkapōtē nī kālu kinda jōḍu ayi uṇṭānē
222   hastamu peṭṭu kōyi vellu kūturā

A short interval follows.
Actually, with the last line, the medium has signalled the end of her recitation.
After the following short conversation between Ramana Murthy and G.P. Lakshmi,
the medium begins again to speak.


G.P. Lakshmi [to R. Murthy]: nuvvu aḍugutunnavā?
R. Murthy: mīru aḍugutunnarē.
G.P. Lakshmi [to the goddess]: amma nātō bāṭu tirumala bābu vaccēḍu.
ataniki ēdainā cepputāvu ammā?

223   amma maṅgala vāramu nāḍu nēnu anna [hã]
224   nīku kāvālaṇṭenē ōyammō [hã]
225   nī ēḍu gaṇṭala poddukamma
226   ālakālanē vāpātavalalōnā [hã]
227   nēnu valakāḍa punnempu valalōna
228   ole pālagā taṇḍri kaḍa pāpambu
229   nēnu inabarcitāni māyammā [hã]
230   ī rātri mīyokka biḍḍalaki
231   nāyokka pēru cūpincitinammo [hã]
232   maṅgalavāramunāḍugāni ammo [hã]
233   nēnu istānu ā yokka vidānā
234   ōlē ā yokka śēṣamuddalammo
235   āḍi boṭṭu vēsukunna rōjuna [hã]
236   ālu enta āpadalō unnarō māyammo
237   ālu illu naṣṭambu gāni anna [hã]
238   ālu entamandi gontuka kōsināru
239   ōlē biḍḍaḍu vaḍḍi mēda vellinōḍini
240   ōlē gōtilō ki dincinī ōri anna
241   āḍu ē mukhāna unnaḍō māyammo
242   vāḍu jōbilō cēyya vesigāni anna
243   āḍuni gōyyalōni dincina vāḍinanna
244   nēnu cepputānē kūturinē anna
245   ī rātri nī iṇṭiki naḍustānu
246   nī niddaṭlōni nēnu tīsi ceptānu
247   adi kāyamu cēsukōyi ammā
248   antaṭa kauvulu nēnu icci tīritē
249   antaṭi gaṅganu ikkaḍaki rappincu konna dānini ayite
250   nīku antaṭi ānavālu cepputānu ammā
251   antaṭa koḍuku eṭlu ēparlu tīsi
252   antaṭa koḍukunu goyyi tīsērē
253   ā gōtilō tokkina vāḍinē
254   āḍi illu nēnu naṣṭamu peḍatānu
255   nēnu śēbhāsu anipincukōyi
256   nēnu pērlu teccukunna nūkammanu ayitē
257   nī kulamulōni vāḍini paṭṭikellina dānini avitē
258   antaṭa gaṅganu ani pilucuduvu gāni ammā
259   nā ūru nī ūru gādu nī palle gādu anakamma
260   aravai āru jātulaku nēnu gaṅganu ammā
261   vaṇṭi jātikē kādu amma nēnu gaṅganu
262   golla aṇṭunnanu gavara aṇṭunnanu bāpana aṇṭunnanu
263   kōmaṭi aṇṭunnanā ammā
264   aṣṭādi varṇamulaki
265   nēnu ammanammo
266   ō yokka naruḍikē kādu ammanu
267   mā bābu īśvaruḍu nāyokka māyalu māyokka māyakāna lēkapōyāḍu
268   mā bābukanna peddavāru kādu mīru
269   hastamu peṭṭukōyi vellaṇḍi ammā
270   mīku vaccina bhayamu lēdu
271   nēnu velli pōtunnanu

G.P. Lakshmi: ī maṅgalvāram ceptunnandi. ani raitu ceppindi.
Some men [laughingly]: alavāṭu lēdu.
G.P. Lakshmi: ani right, everything right. [To me]: everthing truth. Six months time not feeling well.
[To R. Murthy]: kādā. Jūne ninci nāku oṇṭlō bāgā lēda. Kanni, vacci nella bāgā untadi. Ceptundi, kādā.
[To me]: next month everything cured. [...] ayidu rupaylu, pasupu, kunkum iccanu [...].
[During this conversation the medium belches repeatedly.
This shows that the goddess is now leaving her body.]